आधर्षित
दण्डित‚ शास्त्रार्थ में पराजित‚ चोट खाया‚ क्षत‚ घायल
sentenced, refuted in argument, injured
आधर्षित — न्यायालये यस्य अपराधः सिद्धः जातः।; "आधर्षितः मनुष्यः इदानीम् अपि आत्मानं निरपराधं कथयति।" (adjective)
आधर्षित — {ā-dharṣita} mf({ā})n. convicted, sentenced##refuted in argument, disproved##injured, aggrieved