संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आधर्षित

दण्डित‚ शास्त्रार्थ में पराजित‚ चोट खाया‚ क्षत‚ घायल

sentenced, refuted in argument, injured

विवरणम् : धृष् प्रहसने
शब्द-भेद : विशे.
संस्कृत — हिन्दी

आधर्षित — न्यायालये यस्य अपराधः सिद्धः जातः।; "आधर्षितः मनुष्यः इदानीम् अपि आत्मानं निरपराधं कथयति।" (adjective)

Monier–Williams

आधर्षित — {ā-dharṣita} mf({ā})n. convicted, sentenced##refuted in argument, disproved##injured, aggrieved