संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आनकः

मंगल दुन्दुभी‚ पटह‚ ढोल

kind of drum

पर्यायः : पटहः
उदाहरणम् : पणवानकगोमुखाः‚ गीता/०१ ।।
शब्द-भेद : संज्ञा, पुं.
वर्ग :
संस्कृत — हिन्दी

आनकः — शब्दं कुर्वाणः मेघः।; "आनकस्य स्तनितेन अहं जागरिता।" (noun)

इन्हें भी देखें : दुन्दुभिः, पटहः, भेरी, मृदङ्गः, मुरजः, मर्दलः, डिण्डिमः, आनकः, ढक्का;