संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आन्दोलनम्

झूलना‚ हलचल

swinging, movement

विवरणम् : आन्दोल्‚ आन्दोलयति
शब्द-भेद : नपुं.
संस्कृत — हिन्दी

आन्दोलनम् — अनिर्णयात्मकस्थित्यां मनसि जाता दोला।; "परस्परविरोधिभावेन तस्य मनसि आन्दोलनानि जायन्ते।" (noun)

इन्हें भी देखें : आन्दोलनम्, दोलनम्; अन्दोलनम्, आन्दोलनम्, आलोलः; विश्वव्यापिन्; वीक्षा, आन्दोलनम्, विचेयम्;