संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आन्दोलनम्, दोलनम् — कस्यापि आधारेण लम्बयित्वा पूर्वापरम् इतस्ततः वा गमनस्य क्रिया।; "निदोलस्य अवस्थितम् आन्दोलनं ज्ञापयति यत् घटी कार्यविहीना जाता।" (noun)