संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आपत्कालिक — यद् आपत्काले भवति।; "जलप्लावनसदृशाः आपात्कालिकायाः स्थितेः रक्षितुं व्यवस्था कृता वर्तते।" (adjective)

Monier–Williams

आपत्कालिक — {kālika} mfn. occurring in a time of calamity, belonging to such a time, g. {kāśy-ādi} (cf. Pāṇ. 4-2, 116)

इन्हें भी देखें : सुक्रेनगरम्;