संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आप्तकाम — यस्य सर्वाः इच्छाः सिद्धाः जाताः।; "आप्तकामः मनुष्यः सर्वदा प्रसन्नः भवति।" (adjective)

Monier–Williams

आप्तकाम — {kāma} mfn. one who has gained his wish, satisfied##(in phil.) one who knows the identity of Brahman and Ātman##m. the supreme soul