संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

आप्यायन — {ā-pyāyana} mfn. causing fulness or stoutness##increasing welfare, gladdening##({ī}), f. an umbilical vein##({am}), n. the act of making full or fat##satiating##satisfying, refreshing, pleasing##increasing, causing to thrive##causing to swell (the Soma) &c##satiety, satisfaction##advancing##anything which causes corpulency or good condition##strengthening medicine##corpulency, growing or being fat or stout##gladness

इन्हें भी देखें : आप्यायनवत्; आप्यायनशील; उच्छोतः; तर्पणम्, प्रीणनम्, अवनम्, आप्यायनम्; वृद्धिः, स्फीतिः, समृद्धिः, उपचयः, प्रचयः, आप्यायनम्, बृंहणम्, उन्नतिः, विस्तारः, आधिक्यम्, समुन्नतिः, ऋद्धिः, परिबर्हणा, परिवृद्धता, वर्धः, उच्छ्रयः, अभ्युदयः, अभिवृद्धिः;