आभीरः
ब्राह्मण से अम्बष्ठ स्त्री में उत्पन्न
descendant of a brahman from an ambastha woman
आभीरः — छन्दोविशेषः यस्य प्रत्येकस्मिन् चरणे एकादश मात्रा अन्ते जगणः च भवति।; "इदम् आभीरस्य उदाहरणम् अस्ति।" (noun)
आभीरः — गोपालानाम् एका जातिः ।; "आभीरस्य वर्णनम् महाभारते वर्तते" (noun)