संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आभीरः

ब्राह्मण से अम्बष्ठ स्त्री में उत्पन्न

descendant of a brahman from an ambastha woman

शब्द-भेद : पुं.
संस्कृत — हिन्दी

आभीरः — छन्दोविशेषः यस्य प्रत्येकस्मिन् चरणे एकादश मात्रा अन्ते जगणः च भवति।; "इदम् आभीरस्य उदाहरणम् अस्ति।" (noun)

आभीरः — गोपालानाम् एका जातिः ।; "आभीरस्य वर्णनम् महाभारते वर्तते" (noun)