संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आभोगः

विस्तार‚परिसर‚ मोड़‚ मोड़दार‚ शिकनवाला‚ सांप‚ सांप का फैला फन‚ परिपूर्णता‚ अनुभव

expanse, fulness of form or figure or shape, curve, crease, serpent, expanded hood of a serpent, expanded hood of a serpent, fulness, experience

उदाहरणम् : अयमाभोगस्तपोवनस्य‚ शाकु.
विवरणम् : भुज् धातु
शब्द-भेद : पुं.
संस्कृत — हिन्दी

आभोगः — कविनामयुक्तं काव्यम्।; "पूर्वतनीयानां कवीनां रचनासु आभोगस्य विद्यमानता सामान्या आसीत्।" (noun)

आभोगः — सा संरचना या कस्यापि वस्तुनः अवकुञ्चनात् भवति।; "वस्त्रस्य आभोगः श्लक्ष्णेन दूरीकरोति।" (noun)