आभोगः
विस्तार‚परिसर‚ मोड़‚ मोड़दार‚ शिकनवाला‚ सांप‚ सांप का फैला फन‚ परिपूर्णता‚ अनुभव
expanse, fulness of form or figure or shape, curve, crease, serpent, expanded hood of a serpent, expanded hood of a serpent, fulness, experience
आभोगः — कविनामयुक्तं काव्यम्।; "पूर्वतनीयानां कवीनां रचनासु आभोगस्य विद्यमानता सामान्या आसीत्।" (noun)
आभोगः — सा संरचना या कस्यापि वस्तुनः अवकुञ्चनात् भवति।; "वस्त्रस्य आभोगः श्लक्ष्णेन दूरीकरोति।" (noun)