संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

आमन्त्रण — invitation (Noun)

Monier–Williams

आमन्त्रण — {ā-mántraṇa} n. addressing, speaking to, calling or calling to &c##summoning##inviting, invitation &c##deliberation, interrogation viii, 10, 7##greeting, courtesy, welcome##bidding adieu, taking leave##the vocative case##({ā}), f. addressing, calling

इन्हें भी देखें : आमन्त्रणीय; आवाहनम्, अभिहवः, अभिहूतिः, आकारणम्; आकारणम्, समाह्वानम्, उपहूतिः, आमन्त्रणम्, समाकारणम्; स्नेहरहित, शुष्क; आमन्त्रणम्, निमन्त्रणम्, आवाहः, आवाहनम्, इष्टिः, केतनम्, उपहवः, चोदकः, प्रैषः, मन्त्रणकम्; जातकर्म;

These Also : invitation;