संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आम्लपित्तम् — रोगविशेषः- सः रोगः यस्मिन् भुक्तं अन्नम् आम्लायते।; "आम्लपित्ते पित्तदोषात् यद् अन्नं भुक्तं तद् आम्लमयं भवति।" (noun)