संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आयः

आमदनी

income

संस्कृत — हिन्दी

आयः — जन्मपत्रिकायां एकादशस्थानम्।; "आये स्थितेन ग्रहः राशी च मनुष्यस्य धनार्जनं निश्चिनुतः।" (noun)

आयः — यज्ञकाले क्रियमाणः शिष्टाचारविशेषः ।; "आयस्य वर्णनं शाङ्खायनश्रौतसूत्रे वर्तते" (noun)

इन्हें भी देखें : आयःशूलिक; आयःस्थूण; नृपांशः, राजस्वम्, करः, कारः, बलिः, आयः; विघनः, मुद्गरः, अयोघनः, अयोग्रम्, मुषलः, मुसलः; लाभः, लब्धिः, प्राप्तिः, फलम्, फलोदयः, लभ्यम्, लभ्यांशः, आयः, उदयः, उत्पन्नम्, पणाया, पण्यफलत्वम्, वृद्धिः, विवृद्धिः, प्रतिपत्तिः, योगक्षेमः, प्रयोगः, अर्जनम्, उपार्जनम्;