संस्कृत — हिन्दी
आयः — जन्मपत्रिकायां एकादशस्थानम्।; "आये स्थितेन ग्रहः राशी च मनुष्यस्य धनार्जनं निश्चिनुतः।" (noun)
आयः — यज्ञकाले क्रियमाणः शिष्टाचारविशेषः ।; "आयस्य वर्णनं शाङ्खायनश्रौतसूत्रे वर्तते" (noun)
इन्हें भी देखें :
आयःशूलिक;
आयःस्थूण;
नृपांशः, राजस्वम्, करः, कारः, बलिः, आयः;
विघनः, मुद्गरः, अयोघनः, अयोग्रम्, मुषलः, मुसलः;
लाभः, लब्धिः, प्राप्तिः, फलम्, फलोदयः, लभ्यम्, लभ्यांशः, आयः, उदयः, उत्पन्नम्, पणाया, पण्यफलत्वम्, वृद्धिः, विवृद्धिः, प्रतिपत्तिः, योगक्षेमः, प्रयोगः, अर्जनम्, उपार्जनम्;