संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

आयति — extent (Noun)

आयति — volume (Noun)

Monier–Williams

आयति — {ā-yati} f. stretching, extending i, 139, 9##extension, length##following or future time##the future, 'the long run' &c##posterity, lineage##descendant, son##expectation, hope##majesty, dignity##restraint of mind##N. of a daughter of Meru

इन्हें भी देखें : आयतिक्षम; आयतिमत्; दैर्घ्यम्, आयतिः, आनाहः, आयत्तिः, आयतिः, आयामः; सम्मानम्, प्रभावः, माहात्म्यम्, प्रतापः, प्रतिष्ठा, अनुभावः, अनुभूतिः, आयत्तिः, आयतिः, आस्पदम्, इन्द्रता, इन्द्रत्वम्, गरिमान्, गुरुता, गुरुत्त्वम्, तेजस्विता, पक्तिः, भगः;

These Also : extent; volume;