संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

आयत् — {āyat} mfn. (p. pres.) coming near to

आयत् — {ā-√yat} P. (2. du. {ā-yatathas}) Ā. (3. pl. {ā-yatante}) to arrive, enter##to adhere, abide##to attain to##to rest on, depend on##to be at the disposition of &c##to make efforts : Caus. {-yātayati}, to cause to arrive at or reach

इन्हें भी देखें : आयत्त; आयत्तता; आयत्तत्व; आयत्तमूल; आयत्ति; दैर्घ्यम्, आयतिः, आनाहः, आयत्तिः, आयतिः, आयामः; आश्रितता, आश्रितत्वम्, आयत्तता, आयत्तत्वम्, अधीनता, अधीनत्वम्, उपाश्रितता, उपाश्रितत्वम्; सामर्थ्यम्, शक्तिः, बलम्, प्रभावः, वीर्यम्, ऊर्जः, सहः, ओजः, विभवः, तेजः, विक्रमः, पराक्रमः, शौर्यम्, द्रविणम्, तरः, सहः, स्थामः, शुष्मम्, प्राणः, शक्तिता, वया, ईशा, आयत्तिः, आस्पदम्, उत्साहः, ऐधम्, ऐश्यम्, तवः, प्रतापः, प्रबलता, प्रबलता, सबलता, प्रबलत्वम्, प्रासहः, धिष्ण्यम्, वैभवम्, शम्बरः; सीमा, मर्यादा, आघाटः, अवधिः, मर्या, अणी, आणिः, अणिः, आयत्तिः, अन्तः, अन्तकः, परिसीमा, सीमन्तः, पालिः, वेला, अवच्छेदः, परिच्छेदः; अधीन, निघ्न, आयत्त, अस्वच्छन्द, गृह्यक, परवश; दिनम्, अह्न, अहः, अहन्, आयत्तिः, दिवसः, वारः, वासरः; बलम्, आयत्तिः, उत्साहः, तवस्यम्;