संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आयसीय — आयसेन रचितम्।; "इदम् आयसीयम् उपकरणम्।" (adjective)

आयसीय — आयसेन सम्बद्धम्।; "मनोहरः आयसीयं कार्यं करोति।" (adjective)

आयसीय — आयसम् इव दृढम्।; "अस्य मल्लस्य शरीरं तु आयसीयम्।" (adjective)

Monier–Williams

आयसीय — {āyasīya} mfn. (fr. {ayas}), belonging to or made of iron, (g. {kṛśâśvâdi} 4-2, 80.)