संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आयुर्वेदः

जीवन या स्वास्थ्य का वेद

science of health and medicine

शब्द-भेद : संज्ञा, पुं.
संस्कृत — हिन्दी

आयुर्वेदः — आचार्यधन्वन्तरिप्रणीतचिकित्साशास्त्रम्।; "आयुर्वेदस्य अनुसारेण कस्यापि व्याधेः मूलकारणम् आम्लपित्तवाताः एव सन्ति।" (noun)