संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आरः — एकम् सरः ।; "आरस्य वर्णनम् कौषीतकि-उपनिषदि वर्तते" (noun)

आरः — वृक्षविशेषः ।; "आरस्य वर्णनम् कोशे वर्तते" (noun)

आरः — एकः तडागः ।; "आरस्य उल्लेखः कौषीतकि-उपनिषदि अस्ति" (noun)

आरः — एकः वृक्षः ।; "आरस्य उल्लेखः कोषे अस्ति" (noun)

इन्हें भी देखें : पित्तलम्, आरकूटः, रीतिः, पतिकावेरम्, द्रव्यदारु, रीती, मिश्रम्, आरः, राजरीतिः, ब्रह्मरीतिः, कपिला, पिङ्गला, क्षिद्रसुवर्णः, सिंहलम्, पिङ्गलकम्, पीतलकम्, लोहितकम्, पिङ्गललोहम्, पीतकम्; आरः, आरम्;