संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

आरम्भण — {ā-rámbhaṇa} n. the act of taking hold of, seizing, using##the place of seizing, a handle##beginning, undertaking, commencement

इन्हें भी देखें : आरम्भणवत्; आरम्भणीय; आरभ्, प्रारभ्; दिवसः, दिनम्, अहः, द्यु, घस्रः, तिथिः, वस्तोः, भानुः, वासरम्, स्वसराणि, उस्रः;