संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आरम्भता — आरम्भस्य अवस्था भावः वा।; "ग्रीष्मात् अनन्तरं वर्षाकालस्य आरम्भता मनः आल्हादयति।" (noun)

Monier–Williams

आरम्भता — {tā} f. the condition of beginning or commencing