संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आराग्रम्

आरे की नोक

point of an awl

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

आराग्रम् — बाणस्य सः भागः येन आघातः क्रियते।; "सः आराग्रम् तीव्रं करोति।" (noun)