संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आर्कटिकवृत्तः — पृथिव्याः 66:33 अक्षांशे वर्तमानः वृत्तः यः उत्तरध्रुवस्य समीपे वर्तते।; "आर्कटिकवृत्ते डिसेम्बरमासस्य 21तमे दिने सूर्यः न उदेति तथा जूनमासस्य 21तमे दिने सूर्यः अस्तं न गच्छति।" (noun)