संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आर्तव, आर्त्तव — ऋतुसम्बन्धी।; "ग्रीष्माद् अनन्तरं वर्षायाः आर्तवः वायुः आह्लादकारकः अस्ति।" (adjective)