संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आर्यः

आर्य जाति का

aryan

शब्द-भेद : पुं.
वर्ग :
संस्कृत — हिन्दी

आर्यः — आचार्यगुरुपत्यादीनाम् आदरणीयानां पुरुषाणां कृते उपयुक्तं सम्बोधनम्।; "आर्य भवता सह मेलितुं केचन जनाः आगताः।" (noun)

इन्हें भी देखें : श्रीमान्, महोदयः, आर्यः, आर्यमिश्रः; आचार्यः, आर्यः; आर्यः, आर्यमिश्रः, महाशयः, शिष्टः, आर्यजनः, साधुजनः, सुजनः, महानुभावः; महाशयः, महानुभावः, शिष्टः, साधुजनः, महाजनः, आर्यः, आर्यमिश्रः, भावमिश्रः, सुजनः, आयवृत्तः; अनार्य, अनार्यजातिः; बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः; आर्यः, आर्यजनः, आर्यमिश्रः, साधुः, सज्जनः, महाजनः, महाशयः;