संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आर्यकः — एकः गोपालः यः राजा अभवत् ।; "आर्यकस्य उल्लेखः मृच्छकटिके अस्ति" (noun)

आर्यकः — एकः नागः ।; "आर्यकस्य उल्लेखः महाभारते अस्ति" (noun)