संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आर्यकुल्या — एका नदी ।; "आर्यकुल्यायाः उल्लेखः विष्णुपुराणे अस्ति" (noun)

Monier–Williams

आर्यकुल्या — {kulyā} f. N. of a river