संस्कृत — हिन्दी
आवनेय — अवन्याः उत्पन्नः।; "आवनेयेषु खनिजेषु नैके धातवः सन्ति।" (adjective)
Monier–Williams
आवनेय — {āvaneya} m. (fr. {avani}), 'son of the earth', N. of the planet Mars
इन्हें भी देखें :
पार्थिव, आवनेय;
मङ्गलग्रहः, मङ्गलः, अजपतिः, कोणः, ऐलः, भौमः, अजपतिः, अङ्गारकः, लोहिताङ्गः, रक्ताङ्गः, महीसुतः, आवनेयः, भूमिजः, हेम्नः, कुजः, पृथ्वीजः, विश्वम्भरापुत्रः;