संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आवर्तः

भंवर‚ भ्रमि‚ चक्कर‚ बालों का छल्ला आदि शरीर के आवर्त या लक्षणविशेष

whirl, whirlpool, twist of hair on a horse (a mark of excellence)

उदाहरणम् : आवर्तबुद्बुदतरङ्गमयान्विकारान्
विवरणम् : वृत् वर्तने‚ अम्भसां भ्रमः
शब्द-भेद : पुं.
संस्कृत — हिन्दी

आवर्तः — चतुर्षु मेघाधिपेषु एकः।; "आवर्ताः अधिकं वर्षन्ति।" (noun)

आवर्तः — यैः मेघैः अधिका वृष्टिः भवति।; "अस्मिन् वर्षे आवर्तस्य अभावः अस्ति।" (noun)

आवर्तः — रत्नप्रकारः।; "दैवज्ञः तम् आवर्तस्य मुद्रां धारयितुम् असूचयत्।" (noun)

आवर्तः — जलधारागतं मण्डलम् ।; "यदा सः नद्यः स्नानार्थे गतः तदा आवर्तम् आगत्य मृतः।" (noun)

इन्हें भी देखें : अलकः, अलकम्, आवर्तः, कमुजा, कुन्तलः, कुरुलः, केशी, केशमण्डलम्, केशस्तुकः, केशान्तः, खङ्करः, गुडालकः, गुडालकम्, चूडा, चूर्णकुन्तलः, शिखण्डकः, शिखा, शिखासूत्रम्; नाभिः, नाभी, तुन्दकूपी;