संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आवर्तनम् — रुग्णस्य स्वास्थ्यलाभादनन्तरं तस्याः एव व्याधेः पुनः वृद्धिः।; "पितृव्यः आवर्तनेन ग्रस्तः।" (noun)

इन्हें भी देखें : आवर्तनम्, अभ्यावृत्तिः, आम्नायः, आवृत्तिः; आवर्तनम्, आक्रमणम्, आवेशः, अवतारः, अवतरणम्; आवर्तनम्, परिक्रमा;