संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आवर्तनीय — यस्य आवर्तनं भवितुम् अर्हति।; "गीतायाः अनुसारेण कामनानाम् आवर्तनीयं स्वरूपं भवति।" (adjective)

Monier–Williams

आवर्तनीय — {ā-vartanīya} mfn. to be turned round or whirled##to be reversed##to be repeated on