संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आवर्त्तनम् — दिनस्य सः कालः यदा सूर्यस्य पश्चिमदिगवस्थिता छाया पूर्वदिशं गच्छति।; "किञ्चित् कालानन्तरम् आवर्त्तनम् अस्ति।" (noun)