संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आवहः, आवहम् — पृथिव्याः द्वादशयोजनं ऊर्ध्वभागे प्रवहमाणः वायुः यत्र विद्युत् दीप्यते।; "वायोः सप्तसु स्तरेषु प्रथमः स्तरः आवहः।" (noun)