संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आवापनम् — उपकरणविशेषः यस्योपरि कण्ठनीडकस्य सूत्रं वेष्ट्यते।; "तेन कण्ठनीडकस्य सूत्रस्य वेष्टनार्थे आवापनं क्रीतम्।" (noun)

आवापनम् — शलाकायाः तद् उपकरणम् यस्योपरि तन्तुवायः सूतं वेष्टयति।; "तन्तुवायः आवापने सूतं वेष्टयति।" (noun)

इन्हें भी देखें : वायदण्डः, वेमा, वेम, वापदण्डः, वाणदण्डः, सूत्रयन्त्रम्, आवापनम्, तन्त्रम्, तन्त्रयन्त्रम्, कृविः;