संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आवेदकः, आवेदनकर्ता — यः आवेदनं करोति।; "अस्य पदस्य कृते नैकैः आवेदकैः आवेदनपत्रं दत्तम्।" (noun)

आवेदकः, आवेदनकर्ता — येन आवेदनं कृतम्।; "प्रबन्धकेन आवेदकाः व्यक्तयः अद्य साक्षात्कारार्थे आमन्त्रिताः।" (adjective)