संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आवेदित — यद् आवेदनरूपेण स्थापितम्।; "इमम् उद्योगं कर्तुं आवेदितानां पत्राणां सङ्ख्या पञ्च सहस्त्रम् इति अस्ति।" (adjective)

आवेदित — यत् न्यायलये उपस्थापितम्।; "रहीमेण आवेदितं प्रकरणं पर्यस्तम्।" (adjective)

Monier–Williams

आवेदित — {ā-vedita} mfn. made known, communicated, represented on &c

इन्हें भी देखें : अभियोग-पत्रम्, अभियोगपत्रम्; सूचित, ज्ञापित, विज्ञप्त, परिदिष्ट, आवेदित, आख्यात, संवेदित, निवेदित, विनिवेदित, संज्ञित, अभिविज्ञप्त, बोधित;