संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

आवेशन — {ā-veśana} n. entering, entrance##possession by devils &c.##passion, anger, fury##a house in which work is carried on, a workshop, manufactory, &c.##the disk of the sun or moon##(for {ā-veṣaṇa}.)

इन्हें भी देखें : भूतसंचारः, भूतसञ्चारः, भूतक्रान्तिः, भूतविक्रिया, भूताभिषङ्गः, भूतावेशः, भूतोपसर्गः, पिशाचबाधा, ग्रहणम्, अभिघर्षणम्, अभिधर्षणम्, अवतारणम्, आवेशनम्, ग्रहागमः;