संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आवेष्टनम् — तद् वस्तु येन किमपि आच्छाद्यते।; "माता रामायणे आवेष्टनम् अस्थापयत्।" (noun)

इन्हें भी देखें : पटलम्, पुटम्, आच्छादनम्, आवेष्टनम्, लेपः; आवेष्टनम्, वेष्टनम्, निवेष्टः, सम्पुटकम्; अङ्गुलीत्राणम्; पट्टः, बन्धनम्, पट्टकः, आवेष्टनम्, कवलिका;