आशङ्का
डर‚ झिझक‚ चिन्ता
dread, anxiety
शब्द-भेद : स्त्री.
वर्ग :
Monier–Williams
आशङ्का — {ā-śaṅkā} f. fear, apprehension##doubt, uncertainty##distrust, suspicion##danger##objection &c. (often ifc., e.g. {vigatâśaṅka} mfn. 'fearless##doubtless'##{baddhâśaṅka} mfn. 'filled with anxiety')##({am}), n. (as the last word of a Tatpurusha compound 6-2, 21, e.g. {vacanâśaṅkam}, 'fear of speaking', &c.)
इन्हें भी देखें :
आशङ्कान्वित;
स्फूर्जनम्, विदारणम्, विस्फोटः, स्फोटनम्;
अवगाहित;
निरापद्, निःशङ्क, निःसन्देह;
संशयः, संशीतिः, सन्देहः, संदेहः, शङ्का, वितर्कः, आशङ्का, विकल्पः, भ्रान्तिः, विभ्रमः, द्वैधीभावः, अनुपन्यासः, विचिकित्सा, द्वापरः;
शङ्का, बाधा, बाधः, बाधकम्, आशङ्का, आपत्तिः;
भयम्, भीतिः, भीरुता, सन्त्रासः, परित्रासः, दरः, साध्वसम्, त्रासः;
आशङ्का, परिभयः, परिभयम्, विशङ्का;
उपायः, युक्तिः;