हिन्दी — अंग्रेजी
आशय — anima (Noun)
आशय — drift (Noun)
आशय — point (Noun)
आशय — reason (Noun)
Monier–Williams
आशय — {āśaya} &c. 3. {ā-√śī}
आशय — {ā-śaya} m. resting-place, bed##seat, place##an asylum, abode or retreat
&c##a receptacle##any recipient##any vessel of the body (e.g. {raktâśaya}, 'the receptacle of blood', i.e. the heart##{āmâśaya}, the stomach &c.)##the stomach##the abdomen##the seat of feelings and thoughts, the mind, heart, soul &c##thought, meaning, intention##disposition of mind, mode of thinking##(in Yoga phil.) 'stock' or 'the balance of the fruits of previous works, which lie stored up in the mind in the form of mental deposits of merit or demerit, until they ripen in the individual soul's own experience into rank, years, and enjoyment (Cowell's translation of 168, 16 ff.)##the will##pleasure##virtue##vice##fate##fortune##property##a miser, niggard##N. of the plant Artocarpus Integrifolia
इन्हें भी देखें :
आशयितृ;
आशयाग्नि;
आशयाश;
आशयान;
आशयः;
सारः, सारांशः;
अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः;
अवगम्, अधिगम्, ज्ञा;
ज्ञा, अवगम्, बुध्, अवबुध्;
विषयः, प्रकरणम्, वस्तु, आशयः;
टिप्पणीपुस्तिका, अभ्यासपुस्तिका, संचिका;
मतम्, अभिप्रायः, सम्मतिः, दृष्टिः, बुद्धिः, पक्षः, भावः, मनः, धी, मतिः, आकुतम्, आशयः, छन्दः;
These Also :
mean to say;
anima;
animus dedicandi;
animus deserendi;
animus domini;
animus possidendi;
animus revertendi;
construe;
drift;