संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

आशुतोष — one who quickly satisfied (Noun)

संस्कृत — हिन्दी

आशुतोष — यः शीघ्रं सन्तुष्टः भवति।; "शिवम् आशुतोषः ईश्वरः अस्ति इति मन्यन्ते।" (adjective)

Monier–Williams

आशुतोष — {toṣa} mfn. easily pleased or appeased##m. N. of Śiva

These Also : one who quickly satisfied;