संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आश्चर्यम्

अचरज

wonder, miracle

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

आश्चर्यम् — साहित्यशास्त्रे नवरसाणां नवसु स्थायीभावेषु एकः।; "आश्चर्यम् अद्भुतरसस्य स्थायीभावः अस्ति।" (noun)

आश्चर्यम् — तद् अद्भूतं कार्यं यद् प्रायः असम्भवम् अस्ति इति मन्यते।; "मूढं पण्डितं कृत्वा महात्मना आश्चर्यं प्रदर्शितम्।" (noun)

इन्हें भी देखें : अद्भुतम्, आश्चर्यम्, चमत्कारः, विस्मयः, कौतुकम्, विस्मितिः; विस्मयः, अद्भुतम्, आश्चर्यम्, चित्रम्; अद्भुतम्, आश्चर्यम्, इङ्गम्; आश्चर्यम्, अद्भूतम्; विस्मयः, आश्चर्यम्, चमत्करणम्, चमत्कारः, चमत्कृतिः, चोद्यम्;