आश्चर्यम्
अचरज
wonder, miracle
आश्चर्यम् — साहित्यशास्त्रे नवरसाणां नवसु स्थायीभावेषु एकः।; "आश्चर्यम् अद्भुतरसस्य स्थायीभावः अस्ति।" (noun)
आश्चर्यम् — तद् अद्भूतं कार्यं यद् प्रायः असम्भवम् अस्ति इति मन्यते।; "मूढं पण्डितं कृत्वा महात्मना आश्चर्यं प्रदर्शितम्।" (noun)
इन्हें भी देखें :