संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आश्रव

आज्ञाकारी

obedient

विवरणम् : श्रु श्रवणे‚ वचने स्थितः
शब्द-भेद : विशे.
वर्ग :
Monier–Williams

आश्रव — {ā-śrava} {ā-√śru}

आश्रव — {ā-śrava} mfn. listening to, obedient, compliant##m. promise, engagement

इन्हें भी देखें : आश्रवस्य; प्रतिज्ञा, प्रतिज्ञानम्, समयः, संश्रवः, प्रतिश्रवः, वचनम्, संविद्, संवित्, नियमः, संगरः, सङगरः, सङ्केतः, अभिसंधा, अभिसन्धा, अभ्युपगमः, स्वीकारः, उररीकारः, अंगीकारः, अङ्गीकारः, परिपणनं, समाधिः, आगूः, आश्रवः, सन्धा, श्रवः;