संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आश्रित, उपजीविन् — स्वस्य भरणार्थं यः अन्यम् अपेक्ष्यते।; "आश्रयदातुः मृत्योः वार्तां श्रुत्वा आश्रितः मनुष्यः दुःखितः जातः।" (adjective)