संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आषाढा — पूर्वाषाढा तथा उत्तराषाढानक्षत्रम्।; "राशिचक्रे विंशतितमस्य एकविंशतितमस्य च नक्षत्रस्य नाम आषाढा अस्ति।" (noun)

इन्हें भी देखें : आषाढाद्रिपुर; आषाढाभू; आषाढीय; आषाढाद्रिपुरम्;