संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आसनम् — विशिष्टस्य उपयोगस्य कृते निश्चितं स्थानम्।; "अस्मिन् विश्वविद्यालये विद्यावाचस्पति इति पदवीप्रवेशाय न्यूनानि आसनानि सन्ति।" (noun)

आसनम् — उपवेशनस्य विशिष्टा पद्धतिः।; "भोजनसमये आसनं सम्यक् भवेत्।" (noun)

आसनम् — योगादिषु शरीरस्य अवयवानां कृता विशिष्टा रचना।; "योगसाधनार्थे नैकानि आसनानि कथितानि सन्ति।" (noun)

आसनम् — धातुकाष्ठादिभिः उपवेशनार्थं विनिर्मितं उच्चपट्टकम्।; "अतिथिः आसने उपविश्य भोजनं करोति।" (noun)

इन्हें भी देखें : आस्तरणम्, कुशासनम्; आसनी; सुखासनम्, स्रस्तरः, स्रस्तरम्, तल्पम्; रक्ष्; पीठम्, आसनम्, विष्टरः, विस्तरः, संवेशः, आसन्दी, मञ्चिका; देहली, द्वारपिण्डी; देहली, द्वारपिण्डी, अम्बुरः; इन्द्रासनम्, शक्रासनम्;