आसनम् — विशिष्टस्य उपयोगस्य कृते निश्चितं स्थानम्।; "अस्मिन् विश्वविद्यालये विद्यावाचस्पति इति पदवीप्रवेशाय न्यूनानि आसनानि सन्ति।" (noun)
आसनम् — उपवेशनस्य विशिष्टा पद्धतिः।; "भोजनसमये आसनं सम्यक् भवेत्।" (noun)
आसनम् — योगादिषु शरीरस्य अवयवानां कृता विशिष्टा रचना।; "योगसाधनार्थे नैकानि आसनानि कथितानि सन्ति।" (noun)
आसनम् — धातुकाष्ठादिभिः उपवेशनार्थं विनिर्मितं उच्चपट्टकम्।; "अतिथिः आसने उपविश्य भोजनं करोति।" (noun)
इन्हें भी देखें :