संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आसन्नप्रसवा

ब्याने वाली‚ समीप प्रसववाली‚ हाल ही बच्चा देनेवाली

about to deliver

शब्द-भेद : स्‍त्री.
वर्ग :
संस्कृत — हिन्दी

आसन्नप्रसवा — सा स्त्री यस्याः प्रसवकालः समीपः आगतः।; "रुग्णालये परिचारिकाः आसन्नप्रसवां सेवन्ते।" (noun)

आसन्नप्रसवा — आसन्ना प्रसववेला यस्याः।; "आसन्नप्रसवा स्त्री बहून् क्लेशान् अनुभवति।" (adjective)

Monier–Williams

आसन्नप्रसवा — {prasavā} f. a female (of an animal) whose (time of) parturition is near or who is about to bring forth (young ones)