संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आसवः

आसव‚ शराब

juce, liquor, wine

विवरणम् : सु अभिषवे
शब्द-भेद : पुं.
संस्कृत — हिन्दी

आसवः — फलान् निष्पीड्य निर्मितः एकः मद्यविशेषः।; "आसवः तावत् मादकः न भवति।" (noun)

आसवः — उत्तेजकः बलवर्धकः वा पदार्थः।; "वैद्येन दत्तेन आसवेन तस्य दुर्बलता नष्टा जाता।" (noun)

इन्हें भी देखें : चालनी; सीधुः, शीधुः, मैरेयम्, आसवः; अर्कः, सारः, रसः, सत्त्वम्; मद्यम्, सुरा, मदिरा, वारुणी, हलिप्रिया, हाला, परिश्रुत्, वरुणात्मजा, गन्धोत्तमा, प्रसन्ना, इरा, कादम्बरी, परिश्रुता, कश्यम्, मानिका, कपिशी, गन्धमादनी, माधवी, कत्तोयम्, मदः, कापिशायनम्, मत्ता, सीता, चपला, कामिनी, प्रिया, मदगन्धा, माध्वीकम्, मधु, सन्धानम्, आसवः, अमृता, वीरा, मेधावी, मदनी, सुप्रतिभा, मनोज्ञा, विधाता, मोदिनी, हली, गुणारिष्टम्, सरकः, मधूलिका, मदोत्कटा, महानन्दा, सीधुः, मैरेयम्, बलवल्लभा, कारणम्, तत्वम्, मदिष्ठा, परिप्लुता, कल्पम्, स्वादुरसा, शूण्डा, हारहूरम्, मार्द्दीकम्, मदना, देवसृष्टा, कापिशम्, अब्धिजा; रसः, द्रवः, सारः, निर्यासः, आसवः;