संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आसवनम् — कमपि द्रव्यम् उष्णीकृत्य तेन प्राप्तं बाष्पं शीतं कृत्वा तस्य बाष्पस्य पुनः द्रव्ये परिवर्तनस्य क्रिया।; "रसायनशास्त्रे शुद्धिकरणस्य आसवनम् एकः मुख्यः उपायः।" (noun)