संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आसादय — पूर्वप्रस्थितस्य वेगेन अन्येन वा उपायेन पृष्ठतः आस्थापनानुकूलः व्यापारः।; "चालकः कारयानेन ट्रकयानम् आसादयति।" (verb)

इन्हें भी देखें : आसादयितव्य; अर्जनीय, उपार्ज्य, अर्जितव्य, लभ्य, अधिगन्तव्य, अधिगमनीय, अधिगम्य, आसादयितव्य, आसाद्य, गम्य, प्रापणीय, प्राप्य, लम्भनीय, समासाद्य, सम्प्राप्य, सम्प्रापणीय, सम्प्राप्तव्य; लभ्, आप्, प्राप्, उपलभ्, अधिगम्, विद्, आसादय, समासादय;