संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आसारः

धारासंपात‚ पानी की बौछार

a hard shower, torrential rain

विवरणम् : सृ गतौ
शब्द-भेद : पुं.
संस्कृत — हिन्दी

आसारः — यद् आक्रमणं शत्रुं परिश्रित्वा क्रियते।; "अभिमन्युः आसारे उपहतः।" (noun)

इन्हें भी देखें : आसारः, धारासम्पातः, वेगवृष्टिः; वृष्टिः, वर्षः, आसारः, धारासम्पातः, धारासारः;