Monier–Williams
आस्कन्द — {ā-skandá} m. ascending, mounting, jumping upon##attack, assault &c##a die (especially the fourth)##a manner of recitation
इन्हें भी देखें :
आस्कन्द्;
आस्कन्दन;
आस्कन्दम्;
आस्कन्दित;
आस्कन्दिन्;
योधनम्, विमर्दनम्, अररः, प्रतिदारणम्, प्रयुद्धम्, प्रहारः, सम्पातः, आस्कन्दनम्, आयोधनम्, विशसनम्, समरः;
कूर्द्, क्ष्वेल्, गूर्द्, चञ्च्, त्वङ्ग्, प्लु, स्कन्द्, स्कुन्द्, आवल्ग्, आस्कन्द्, उत्प्रु, उत्प्लु, अधिलठ्;
कलहः, वादः, युद्धम्, आयोधनम्, जन्यम्, प्रधनम्, प्रविदारणम्, मृधम्, आस्कन्दनम्, सङ्ख्यम्, समीकम्, साम्परायिकम्, समरः, अनीकः, रणः, विग्रहः, सम्प्रहारः, कलिः, स्फोटः, संयुगः, आहवः, समितिः, समित्, आजिः, शमीकम्, संस्फेटः;
युद्धम्, संग्रामः, समरः, समरम्, आयोधनम्, आहवम्, रण्यम्, अनीकः, अनीकम्, अभिसम्पातः, अभ्यामर्दः, अररः, आक्रन्दः, आजिः, योधनम्, जम्यम्, प्रधनम्, प्रविदारणम्, मृधम्, आस्कन्दनम्, संख्यम्, समीकम्, साम्यरायिकम्, कलहः, विग्रहः, संप्रहारः, कलिः, संस्फोटः, संयुगः, समाघातः, संग्रामः, अभ्यागमः, आहवः, समुदायः, संयत्, समितिः, आजिः, समित्, युत्, संरावः, आनाहः, सम्परायकः, विदारः, दारणम्, संवित्, सम्परायः, बलजम्, आनर्त्तः, अभिमरः, समुदयः, रणः, विवाक्, विखादः, नदनुः, भरः, आक्रन्दः, आजिः, पृतनाज्यम्, अभीकम्, समीकम्, ममसत्यम्, नेमधिता, सङ्काः, समितिः, समनम्, मीऴ् हे, पृतनाः, स्पृत्, स्पृद्, मृत्, मृद्, पृत्, पृद्, समत्सु, समर्यः, समरणम्, समोहः, समिथः, सङ्खे, सङ्गे, संयुगम्, सङ्गथः, सङ्गमे, वृत्रतूर्यम्, पृक्षः, आणिः, शीरसातौ, वाजसातिः, समनीकम्, खलः, खजः, पौंस्ये, महाधनः, वाजः, अजम्, सद्म, संयत्, संयद्, संवतः;